संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

चिखदिषथ - खद् + सन् - खदँ स्थैर्ये हिंसाया... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
चिखदिषथः - खद् + सन् - खदँ स्थैर्ये हिंसाया... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
चिखदिषति - खद् + सन् - खदँ स्थैर्ये हिंसाया... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
चिखदिषामः - खद् + सन् - खदँ स्थैर्ये हिंसाया... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
चिखदिषथः - खद् + सन् - खदँ स्थैर्ये हिंसाया... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्