संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

चिक्षाय - क्षि - क्षि क्षीऽ हिंसायाम् ... स्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
चिक्षयिथ - क्षि - क्षि क्षीऽ हिंसायाम् ... स्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
चिक्षयिथ - क्षि - क्षि क्षीऽ हिंसायाम् ... स्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
चिक्षियतुः - क्षि - क्षि क्षीऽ हिंसायाम् ... स्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
चिक्षाय - क्षि - क्षि क्षीऽ हिंसायाम् ... स्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्