संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अक्लन्दिष्यत - क्लन्द् - क्लदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
अक्लन्दिष्यः - क्लन्द् - क्लदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
अक्लन्दिष्यतम् - क्लन्द् - क्लदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
अक्लन्दिष्यम् - क्लन्द् - क्लदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
अक्लन्दिष्यः - क्लन्द् - क्लदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्