संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

क्रन्देत - क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
क्रन्देयम् - क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
क्रन्देव - क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
क्रन्देयुः - क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
क्रन्देत - क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्