संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

चिक्रन्दयिष्येय - क्रन्द् + णिच्+सन् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
चिक्रन्दयिष्येमहि - क्रन्द् + णिच्+सन् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
चिक्रन्दयिष्येय - क्रन्द् + णिच्+सन् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
चिक्रन्दयिष्येरन् - क्रन्द् + णिच्+सन् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
चिक्रन्दयिष्येयाताम् - क्रन्द् + णिच्+सन् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्