संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अक्नथ्ये - क्नथ् - क्नथँ हिंसार्थः भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अक्नथ्यध्वम् - क्नथ् - क्नथँ हिंसार्थः भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लिट् आत्मने
अक्नथ्यध्वम् - क्नथ् - क्नथँ हिंसार्थः भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
अक्नथ्यत - क्नथ् - क्नथँ हिंसार्थः भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
अक्नथ्ये - क्नथ् - क्नथँ हिंसार्थः भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्