संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अकृक्षत - कृष् - कृषँ विलेखने तुदादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
अकृड्ढ्वम् - कृष् - कृषँ विलेखने तुदादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
अकृक्षि - कृष् - कृषँ विलेखने तुदादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
अकृक्षाताम् - कृष् - कृषँ विलेखने तुदादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
अकृष्ठाः - कृष् - कृषँ विलेखने तुदादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्