संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'चरीकर्षाञ्चक्र / चरीकर्षांचक्र / चरीकर्षाम्बभूव / चरीकर्षांबभूव / चरीकर्षामास / चरिकर्षाञ्चक्र / चरिकर्षांचक्र / चरिकर्षाम्बभूव / चरिकर्षांबभूव / चरिकर्षामास / चर्कर्षाञ्चक्र / चर्कर्षांचक्र / चर्कर्षाम्बभूव / चर्कर्षांबभूव / चर्कर्षामास ( कृष् + यङ्लुक् - कृषँ विलेखने तुदादिः )' कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - विधिलिङ् लकारे परिवर्तनं कुरुत ।