संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अकूर्दिष्येताम् - कूर्द् - कुर्दँ क्रीडायामेव भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
अकूर्दिष्यत - कूर्द् - कुर्दँ क्रीडायामेव भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
अकूर्दिष्येथाम् - कूर्द् - कुर्दँ क्रीडायामेव भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अकूर्दिष्यध्वम् - कूर्द् - कुर्दँ क्रीडायामेव भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
अकूर्दिष्यध्वम् - कूर्द् - कुर्दँ क्रीडायामेव भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्