संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अकूर्दिषि - कूर्द् - कुर्दँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अकूर्दिष्ठाः - कूर्द् - कुर्दँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
अकूर्दिष्वहि - कूर्द् - कुर्दँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
अकूर्दिष्महि - कूर्द् - कुर्दँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
अकूर्दिषत - कूर्द् - कुर्दँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्