संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

कुन्थिष्यति - कुन्थ् - कुथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
कुन्थिष्यतः - कुन्थ् - कुथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
कुन्थिष्यति - कुन्थ् - कुथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
कुन्थिष्यन्ति - कुन्थ् - कुथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
कुन्थिष्यावः - कुन्थ् - कुथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्