संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


कुञ्ज् - कुजिँ अव्यक्ते शब्दे भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

अकुञ्जिष्यामहि
उत्तम पुरुषः बहुवचनम्
अकुञ्जिष्यथाः
मध्यम पुरुषः एकवचनम्
अकुञ्जिष्यध्वम्
मध्यम पुरुषः बहुवचनम्
अकुञ्जिष्यत
प्रथम पुरुषः एकवचनम्
अकुञ्जिष्ये
उत्तम पुरुषः एकवचनम्