संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


काञ्च् - काचिँ दीप्तिबन्धनयोः भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्

काञ्चध्वम्
मध्यम पुरुषः बहुवचनम्
काञ्चामहै
उत्तम पुरुषः बहुवचनम्
काञ्चेताम्
प्रथम पुरुषः द्विवचनम्
काञ्चावहै
उत्तम पुरुषः द्विवचनम्
काञ्चै
उत्तम पुरुषः एकवचनम्