संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अचिकर्दयिष्यत - कर्द् + णिच्+सन् - कर्दँ कुत्सिते शब्दे भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
अचिकर्दयिष्येथाम् - कर्द् + णिच्+सन् - कर्दँ कुत्सिते शब्दे भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अचिकर्दयिष्येथाम् - कर्द् + णिच्+सन् - कर्दँ कुत्सिते शब्दे भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
अचिकर्दयिष्यथाः - कर्द् + णिच्+सन् - कर्दँ कुत्सिते शब्दे भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
अचिकर्दयिष्यामहि - कर्द् + णिच्+सन् - कर्दँ कुत्सिते शब्दे भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लोट् आत्मने