संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत
समीचीनम् असमीचीनं वा सूचयत
कन्द् - कदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्
अकन्द्यध्वम् - मध्यम पुरुषः बहुवचनम्
True
अकन्द्यत - प्रथम पुरुषः एकवचनम्
True
अकन्द्येथाम् - उत्तम पुरुषः एकवचनम्
False
अकन्द्ये - उत्तम पुरुषः एकवचनम्
True
अकन्द्यथाः - प्रथम पुरुषः एकवचनम्
False