संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
कन्द् + णिच् + सन् + णिच् - कदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्
अचिकन्दयिषिष्महि
उत्तम पुरुषः बहुवचनम्
अचिकन्दयिषिषि
उत्तम पुरुषः एकवचनम्
अचिकन्दयिषिषाताम्
प्रथम पुरुषः द्विवचनम्
अचिकन्दयिषि
प्रथम पुरुषः एकवचनम्
अचिकन्दयिषिढ्वम्
मध्यम पुरुषः बहुवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
मध्यम
उत्तम