संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


कन्द् + णिच् + सन् + णिच् - कदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्

अचिकन्दयिषिष्महि
उत्तम पुरुषः बहुवचनम्
अचिकन्दयिषिषि
उत्तम पुरुषः एकवचनम्
अचिकन्दयिषिषाताम्
प्रथम पुरुषः द्विवचनम्
अचिकन्दयिषि
प्रथम पुरुषः एकवचनम्
अचिकन्दयिषिढ्वम्
मध्यम पुरुषः बहुवचनम्