संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


कत्थ् - कत्थँ श्लाघायाम् भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

कत्थिताहे
उत्तम पुरुषः एकवचनम्
कत्थितासाथे
मध्यम पुरुषः द्विवचनम्
कत्थितारौ
प्रथम पुरुषः द्विवचनम्
कत्थितास्वहे
उत्तम पुरुषः द्विवचनम्
कत्थिताध्वे
मध्यम पुरुषः बहुवचनम्