संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अकत्थिष्ये - कत्थ् - कत्थँ श्लाघायाम् भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अकत्थिष्येथाम् - कत्थ् - कत्थँ श्लाघायाम् भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
अकत्थिष्यथाः - कत्थ् - कत्थँ श्लाघायाम् भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अकत्थिष्यावहि - कत्थ् - कत्थँ श्लाघायाम् भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
अकत्थिष्येथाम् - कत्थ् - कत्थँ श्लाघायाम् भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्