संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


कत्थ् - कत्थँ श्लाघायाम् भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

कत्थिषीय
उत्तम पुरुषः एकवचनम्
कत्थिषीयास्थाम्
मध्यम पुरुषः द्विवचनम्
कत्थिषीष्ट
प्रथम पुरुषः एकवचनम्
कत्थिषीवहि
उत्तम पुरुषः द्विवचनम्
कत्थिषीयास्ताम्
प्रथम पुरुषः द्विवचनम्