संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


कञ्च् + यङ्लुक् - कचिँ दीप्तिबन्धनयोः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

चाकञ्च्येय
उत्तम पुरुषः एकवचनम्
चाकञ्च्येयाथाम्
मध्यम पुरुषः द्विवचनम्
चाकञ्च्येमहि
उत्तम पुरुषः बहुवचनम्
चाकञ्च्येत
प्रथम पुरुषः एकवचनम्
चाकञ्च्येरन्
प्रथम पुरुषः बहुवचनम्