संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'अकखिष्यत ( कख् - कखँ हसने भ्वादिः कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् )' - उत्तम-पुरुषे द्विवचने परिवर्तनं कुरुत ।