संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'अकखिष्यत ( कख् - कखँ हसने भ्वादिः कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् )' - उत्तम-पुरुषे द्विवचने परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
मध्यम
उत्तम