संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ऋण्येमहि - ऋण् - ऋणुँ गतौ तनादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
ऋण्येयाथाम् - ऋण् - ऋणुँ गतौ तनादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि लिट् आत्मने
ऋण्येय - ऋण् - ऋणुँ गतौ तनादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
ऋण्येथाः - ऋण् - ऋणुँ गतौ तनादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
ऋण्येत - ऋण् - ऋणुँ गतौ तनादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्