संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

आनृजे - ऋज् - ऋजँ गतिस्थानार्जनोपा... भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
आनृजाथे - ऋज् - ऋजँ गतिस्थानार्जनोपा... भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
आनृजाते - ऋज् - ऋजँ गतिस्थानार्जनोपा... भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
आनृजिवहे - ऋज् - ऋजँ गतिस्थानार्जनोपा... भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
आनृजिमहे - ऋज् - ऋजँ गतिस्थानार्जनोपा... भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्