संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

उपस्वङ्कामः - उप + स्वङ्क् - ष्वकिँ गत्यर्थः इत्येके भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
उपस्वङ्कामः - उप + स्वङ्क् - ष्वकिँ गत्यर्थः इत्येके भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
उपस्वङ्कथः - उप + स्वङ्क् - ष्वकिँ गत्यर्थः इत्येके भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
उपस्वङ्कसि - उप + स्वङ्क् - ष्वकिँ गत्यर्थः इत्येके भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
उपस्वङ्कतः - उप + स्वङ्क् - ष्वकिँ गत्यर्थः इत्येके भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्