संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


उप + शच् - शचँ व्यक्तायां वाचि भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

उपशचितारः
प्रथम पुरुषः बहुवचनम्
उपशचितारौ
प्रथम पुरुषः द्विवचनम्
उपशचितास्मः
उत्तम पुरुषः बहुवचनम्
उपशचितास्मि
उत्तम पुरुषः एकवचनम्
उपशचितास्थ
मध्यम पुरुषः बहुवचनम्