संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

उपववौ - उप + वा - वा गतिगन्धनयोः अदादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
उपवव - उप + वा - वा गतिगन्धनयोः अदादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
उपवव - उप + वा - वा गतिगन्धनयोः अदादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
उपववुः - उप + वा - वा गतिगन्धनयोः अदादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
उपववौ - उप + वा - वा गतिगन्धनयोः अदादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि विधिलिङ् परस्मै