संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


उप + कुन्थ् - कुथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

उपकुन्थिष्यसि
मध्यम पुरुषः एकवचनम्
उपकुन्थिष्यामः
उत्तम पुरुषः बहुवचनम्
उपकुन्थिष्यति
प्रथम पुरुषः एकवचनम्
उपकुन्थिष्यामि
उत्तम पुरुषः एकवचनम्
उपकुन्थिष्यथः
मध्यम पुरुषः द्विवचनम्