संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

उदरिख्ये - उत् + रिख् - रिखँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
उदरिख्येताम् - उत् + रिख् - रिखँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
उदरिख्यथाः - उत् + रिख् - रिखँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लुट् आत्मने
उदरिख्यावहि - उत् + रिख् - रिखँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
उदरिख्यध्वम् - उत् + रिख् - रिखँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लिट् आत्मने