संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

उद्योतिषीवहि - उत् + युत् - युतृँ भासणे भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
उद्योतिषीयास्ताम् - उत् + युत् - युतृँ भासणे भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
उद्योतिषीमहि - उत् + युत् - युतृँ भासणे भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
उद्योतिषीयास्थाम् - उत् + युत् - युतृँ भासणे भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
उद्योतिषीष्ट - उत् + युत् - युतृँ भासणे भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने