संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


उत् + चक् - चकँ तृप्तौ भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्

उदचकिष्वहि
उत्तम पुरुषः द्विवचनम्
उदचकिषाथाम्
मध्यम पुरुषः द्विवचनम्
उदचकिष्महि
उत्तम पुरुषः बहुवचनम्
उदचकिषाताम्
प्रथम पुरुषः द्विवचनम्
उदचकिषि
उत्तम पुरुषः एकवचनम्