संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


उत् + ग्रन्थ् - ग्रथिँ कौटिल्ये भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

उदग्रन्थिष्यामहि
उत्तम पुरुषः बहुवचनम्
उदग्रन्थिष्यथाः
मध्यम पुरुषः एकवचनम्
उदग्रन्थिष्यध्वम्
मध्यम पुरुषः बहुवचनम्
उदग्रन्थिष्ये
उत्तम पुरुषः एकवचनम्
उदग्रन्थिष्यत
प्रथम पुरुषः एकवचनम्