संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

उदगुर्दिषाताम् - उत् + गूर्द् - गुर्द क्रीडायामेव गुडक... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
उदगुर्दिषाताम् - उत् + गूर्द् - गुर्द क्रीडायामेव गुडक... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लट् आत्मने
उदगुर्दिढ्वम् - उत् + गूर्द् - गुर्द क्रीडायामेव गुडक... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
उदगुर्दिषाथाम् - उत् + गूर्द् - गुर्द क्रीडायामेव गुडक... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
उदगुर्दिषत - उत् + गूर्द् - गुर्द क्रीडायामेव गुडक... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुट् आत्मने