संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

उत्कृष्येयाथाम् - उत् + कृष् - कृषँ विलेखने तुदादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
उत्कृष्येयाताम् - उत् + कृष् - कृषँ विलेखने तुदादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
उत्कृष्येयाथाम् - उत् + कृष् - कृषँ विलेखने तुदादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
उत्कृष्येय - उत् + कृष् - कृषँ विलेखने तुदादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
उत्कृष्येयाथाम् - उत् + कृष् - कृषँ विलेखने तुदादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने