संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


उङ्ख् - उखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्

औङ्खिष्यः
मध्यम पुरुषः एकवचनम्
औङ्खिष्यतम्
मध्यम पुरुषः द्विवचनम्
औङ्खिष्यम्
उत्तम पुरुषः एकवचनम्
औङ्खिष्यत्
प्रथम पुरुषः एकवचनम्
औङ्खिष्याम
उत्तम पुरुषः बहुवचनम्