संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ईखाम्बभूविढ्वे - ईख् - ईखँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
ईखांबभूवाते - ईख् - ईखँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
ईखांबभूविमहे - ईख् - ईखँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
ईखांबभूवे - ईख् - ईखँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
ईखांबभूविवहे - ईख् - ईखँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्