संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अध्येष्यामि - इ - इक् स्मरणे अयमप्यधिप... अदादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लङ् परस्मै
अध्येष्यथः - इ - इक् स्मरणे अयमप्यधिप... अदादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
अध्येष्यामः - इ - इक् स्मरणे अयमप्यधिप... अदादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृङ् परस्मै
अध्येष्यति - इ - इक् स्मरणे अयमप्यधिप... अदादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
अध्येष्यसि - इ - इक् स्मरणे अयमप्यधिप... अदादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्