संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ऐन्दिषाथाम् - इन्द् - इदिँ परमैश्वर्ये भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
ऐन्दिषत - इन्द् - इदिँ परमैश्वर्ये भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
ऐन्दिषाताम् - इन्द् - इदिँ परमैश्वर्ये भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
ऐन्दिषाताम् - इन्द् - इदिँ परमैश्वर्ये भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
ऐन्दिष्ठाः - इन्द् - इदिँ परमैश्वर्ये भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्