संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ऐङ्खिषि - इङ्ख् - इखिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
ऐङ्खिष्ठाः - इङ्ख् - इखिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
ऐङ्खिषाथाम् - इङ्ख् - इखिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
ऐङ्खि - इङ्ख् - इखिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
ऐङ्खिढ्वम् - इङ्ख् - इखिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्