संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ऐङ्खिष्ट - इङ्ख् - इखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
ऐङ्खिषम् - इङ्ख् - इखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
ऐङ्खिष्म - इङ्ख् - इखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
ऐङ्खीः - इङ्ख् - इखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
ऐङ्खिष्व - इङ्ख् - इखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्