संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


आङ् + वा - वा गतिगन्धनयोः अदादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

आवायेध्वम्
मध्यम पुरुषः बहुवचनम्
आवायेयाथाम्
मध्यम पुरुषः द्विवचनम्
आवायेयाताम्
प्रथम पुरुषः द्विवचनम्
आवायेय
उत्तम पुरुषः एकवचनम्
आवायेवहि
उत्तम पुरुषः द्विवचनम्