संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

आरङ्गति - आङ् + रङ्ग् - रगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
आरङ्गामः - आङ् + रङ्ग् - रगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
आरङ्गामि - आङ् + रङ्ग् - रगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लुङ् परस्मै
आरङ्गन्ति - आङ् + रङ्ग् - रगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
आरङ्गथः - आङ् + रङ्ग् - रगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्