संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


आङ् + त्वङ्ग् - त्वगिँ गत्यर्थः त्वगिँ ... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

आत्वङ्गिष्यन्ति
प्रथम पुरुषः बहुवचनम्
आत्वङ्गिष्यथ
मध्यम पुरुषः बहुवचनम्
आत्वङ्गिष्यामः
उत्तम पुरुषः बहुवचनम्
आत्वङ्गिष्यसि
मध्यम पुरुषः एकवचनम्
आत्वङ्गिष्यथः
मध्यम पुरुषः द्विवचनम्