संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


आङ् + कत्थ् - कत्थँ श्लाघायाम् भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

आकत्थ्येय
उत्तम पुरुषः एकवचनम्
आकत्थ्येयाथाम्
मध्यम पुरुषः द्विवचनम्
आकत्थ्येरन्
प्रथम पुरुषः बहुवचनम्
आकत्थ्येत
प्रथम पुरुषः एकवचनम्
आकत्थ्येथाः
मध्यम पुरुषः एकवचनम्