संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अवलेखत - अव + लिख् - लिखँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
अवलेखानि - अव + लिख् - लिखँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
अवलेखानि - अव + लिख् - लिखँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
अवलेखताद् - अव + लिख् - लिखँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लङ् परस्मै
अवलेखानि - अव + लिख् - लिखँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्