संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अव + मच् + णिच् - मचँ कल्कने कथन इत्यन... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्
अवमाच्येमहि - उत्तम पुरुषः बहुवचनम्
अवमाच्येथाः - मध्यम पुरुषः एकवचनम्
अवमाच्येध्वम् - मध्यम पुरुषः बहुवचनम्
अवमाच्येमहि - मध्यम पुरुषः एकवचनम्
अवमाच्येवहि - उत्तम पुरुषः द्विवचनम्