संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अवमङ्घामि - अव + मङ्घ् - मघिँ गत्याक्षेपे गतौ ... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि आशीर्लिङ् परस्मै
अवमङ्घन्ति - अव + मङ्घ् - मघिँ गत्याक्षेपे गतौ ... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
अवमङ्घामि - अव + मङ्घ् - मघिँ गत्याक्षेपे गतौ ... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
अवमङ्घति - अव + मङ्घ् - मघिँ गत्याक्षेपे गतौ ... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
अवमङ्घावः - अव + मङ्घ् - मघिँ गत्याक्षेपे गतौ ... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लुङ् परस्मै