संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अर्दितासे - अर्द् - अर्दँ गतौ याचने च भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
अर्दितारः - अर्द् - अर्दँ गतौ याचने च भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
अर्दितारः - अर्द् - अर्दँ गतौ याचने च भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
अर्दितास्वहे - अर्द् - अर्दँ गतौ याचने च भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
अर्दिताहे - अर्द् - अर्दँ गतौ याचने च भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्