संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'अर्द् - अर्दँ गतौ याचने च भ्वादिः' धातोः कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् मध्यम-पुरुषे बहुवचने किं रूपम् ?