संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अर्घ्येय - अर्घ् - अर्घँ मूल्ये भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अर्घ्येयाताम् - अर्घ् - अर्घँ मूल्ये भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
अर्घ्येयाथाम् - अर्घ् - अर्घँ मूल्ये भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अर्घ्येथाः - अर्घ् - अर्घँ मूल्ये भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अर्घ्येथाः - अर्घ् - अर्घँ मूल्ये भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्