संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'आर्घि ( अर्घ् - अर्घँ मूल्ये भ्वादिः कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् )' - मध्यम-पुरुषे परिवर्तनं कुरुत ।